B 357-7 Agnisthāpanavidhi
Manuscript culture infobox
Filmed in: B 357/7
Title: Agnisthāpanavidhi
Dimensions: 23 x 11 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1985
Acc No.: NAK 4/873
Remarks: B 357(B)/7
Reel No. B 357/7
Inventory No. 1376
Title Agnisthāpanavidhi
Remarks
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 11.0 cm
Binding Hole(s)
Folios 40
Lines per Page 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. nā. and in
the lower right-hand margin under the word rāmaḥ.
Scribe Cirañjīvi Pauḍyala
Date of Copying ŚS 1851, VS 1985
Place of Copying Vārāṇaśī
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/873
Manuscript Features
MS is written by Cirañjīvī Pauḍyāla for his grand son Rāmarājā.
Excerpts
śrīgaṇeśāya namaḥ || ||
athāgnisthāpanavidhiḥ ||
bhūrasīti bhūmiśodhanam ||
oṃ bhūrasi bhūmirasyaditirasi viśvadhāyā viśvasya bhuvanasya dhartrī ||
pṛthivīṃ yaccha pṛthivīn dṛ guṃ ha pṛthivīṃ mā hi guṃ sīḥ ||
aśmā ca meti mṛttikāsthāpanam ||
aśmā ca me mṛttikā ca me girayaś ca me parvvatyāś ca me sikatāś ca me
vanaspatayaś ca me hiraṇyañ ca me yaś ca me śyāmañ ca me lohañ ca me
śīsañ ca me trapu ca me yajñena kalpantām || 2 || (fol. 1v1–4)
«End:»
oṃ kāyena vācā manasendriyair vā
budhyātmanā vā prakṛtisvabhāvāt(!) |
karomi yad yat sakalaṃ parasmai
nārāyaṇāyeti samarpayāmi |
iti dhyātvotsṛjet || tato ñjaliṃ baddhvā brāhmaṇān
prārthayet || mayā yat kṛtaṃ yan na kṛtaṃ nyūnātiriktaṃ bhagavad vacanā(t)
sarvaṃ paripūrṇam astu || astu paripūrṇam iti brāhmaṇā vyūyuḥ || tato
brahmaṇapādaṃ prakṣyālya pādodakaṃ gṛhītvā tān brāhmaṇān bhojayitvā ||
brāhmaṇāśiṣo gṛhītvā suhṛdbandhuvargādi saha sotsāho bhuñjīta || (fol.39v9–40r4)
«Colophon»
ity agnisthāpanavidhiḥ samāptā || śrīsamvat 1985 jyeṣṭhamāse kṛṣṇapakṣe
guruvāsarānvitāyāṃ trayodaśyāṃ tithau kāśīvāsakṛtā pauḍyālopanāmakena paṃḍita
cirañjīviśarmaṇā pautra rāmarājārthaṃ likhitā śāke 1851 śubhaṃ bhūyāt ||
kalyāṇaṃ bhavatu || haraye namaḥ ||
śivāya namaḥ |
vāṇāṣṭagrhamedinīparimite śrīvaikrame hāyane |
māse śucyabhidhe sitetaradale jīve tithau darpake || || ||
kāśīvāsakṛtā svadharmaniratā sūtrānusārācchubhaṃ
pautrārthaṃ sudhiyā tu lekhana kṛtaṃ hyetaccirañjīvinā || (fol. 40r4–8)
Microfilm Details
Reel No. B 357/7
Date of Filming 24-10-1972
Exposures 44
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 27-02-2013
Bibliography