B 357-7 Agnisthāpanavidhi

Manuscript culture infobox

Filmed in: B 357/7
Title: Agnisthāpanavidhi
Dimensions: 23 x 11 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1985
Acc No.: NAK 4/873
Remarks: B 357(B)/7



Reel No. B 357/7

Inventory No. 1376

Title Agnisthāpanavidhi

Remarks

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 11.0 cm

Binding Hole(s)

Folios 40

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. nā. and in

the lower right-hand margin under the word rāmaḥ.

Scribe Cirañjīvi Pauḍyala

Date of Copying ŚS 1851, VS 1985

Place of Copying Vārāṇaśī

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/873


Manuscript Features

MS is written by Cirañjīvī Pauḍyāla for his grand son Rāmarājā.



Excerpts

śrīgaṇeśāya namaḥ || ||


athāgnisthāpanavidhiḥ ||


bhūrasīti bhūmiśodhanam ||



oṃ bhūrasi bhūmirasyaditirasi viśvadhāyā viśvasya bhuvanasya dhartrī ||


pṛthivīṃ yaccha pṛthivīn dṛ guṃ ha pṛthivīṃ mā hi guṃ sīḥ ||


aśmā ca meti mṛttikāsthāpanam ||


aśmā ca me mṛttikā ca me girayaś ca me parvvatyāś ca me sikatāś ca me

vanaspatayaś ca me hiraṇyañ ca me yaś ca me śyāmañ ca me lohañ ca me

śīsañ ca me trapu ca me yajñena kalpantām || 2 || (fol. 1v1–4)


«End:»


oṃ kāyena vācā manasendriyair vā


budhyātmanā vā prakṛtisvabhāvāt(!) |


karomi yad yat sakalaṃ parasmai


nārāyaṇāyeti samarpayāmi |


iti dhyātvotsṛjet || tato ñjaliṃ baddhvā brāhmaṇān


prārthayet || mayā yat kṛtaṃ yan na kṛtaṃ nyūnātiriktaṃ bhagavad vacanā(t)


sarvaṃ paripūrṇam astu || astu paripūrṇam iti brāhmaṇā vyūyuḥ || tato


brahmaṇapādaṃ prakṣyālya pādodakaṃ gṛhītvā tān brāhmaṇān bhojayitvā ||


brāhmaṇāśiṣo gṛhītvā suhṛdbandhuvargādi saha sotsāho bhuñjīta || (fol.39v9–40r4)


«Colophon»


ity agnisthāpanavidhiḥ samāptā || śrīsamvat 1985 jyeṣṭhamāse kṛṣṇapakṣe


guruvāsarānvitāyāṃ trayodaśyāṃ tithau kāśīvāsakṛtā pauḍyālopanāmakena paṃḍita


cirañjīviśarmaṇā pautra rāmarājārthaṃ likhitā śāke 1851 śubhaṃ bhūyāt ||


kalyāṇaṃ bhavatu || haraye namaḥ ||



śivāya namaḥ |


vāṇāṣṭagrhamedinīparimite śrīvaikrame hāyane |


māse śucyabhidhe sitetaradale jīve tithau darpake || || ||


kāśīvāsakṛtā svadharmaniratā sūtrānusārācchubhaṃ


pautrārthaṃ sudhiyā tu lekhana kṛtaṃ hyetaccirañjīvinā || (fol. 40r4–8)


Microfilm Details

Reel No. B 357/7

Date of Filming 24-10-1972

Exposures 44

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 27-02-2013

Bibliography